GETTING MY BHAIRAV KAVACH TO WORK

Getting My bhairav kavach To Work

Getting My bhairav kavach To Work

Blog Article



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम् ॥ ३॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६॥

Bhairava is named read more Bhairavar or Vairavar in Tamil, in which he is often introduced as a Grama devata or village guardian who safeguards the devotee in 8 Instructions (ettu tikku).



Report this page